Declension table of ?āpānagoṣṭhī

Deva

FeminineSingularDualPlural
Nominativeāpānagoṣṭhī āpānagoṣṭhyau āpānagoṣṭhyaḥ
Vocativeāpānagoṣṭhi āpānagoṣṭhyau āpānagoṣṭhyaḥ
Accusativeāpānagoṣṭhīm āpānagoṣṭhyau āpānagoṣṭhīḥ
Instrumentalāpānagoṣṭhyā āpānagoṣṭhībhyām āpānagoṣṭhībhiḥ
Dativeāpānagoṣṭhyai āpānagoṣṭhībhyām āpānagoṣṭhībhyaḥ
Ablativeāpānagoṣṭhyāḥ āpānagoṣṭhībhyām āpānagoṣṭhībhyaḥ
Genitiveāpānagoṣṭhyāḥ āpānagoṣṭhyoḥ āpānagoṣṭhīnām
Locativeāpānagoṣṭhyām āpānagoṣṭhyoḥ āpānagoṣṭhīṣu

Compound āpānagoṣṭhi - āpānagoṣṭhī -

Adverb -āpānagoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria