Declension table of ?āpādikā

Deva

FeminineSingularDualPlural
Nominativeāpādikā āpādike āpādikāḥ
Vocativeāpādike āpādike āpādikāḥ
Accusativeāpādikām āpādike āpādikāḥ
Instrumentalāpādikayā āpādikābhyām āpādikābhiḥ
Dativeāpādikāyai āpādikābhyām āpādikābhyaḥ
Ablativeāpādikāyāḥ āpādikābhyām āpādikābhyaḥ
Genitiveāpādikāyāḥ āpādikayoḥ āpādikānām
Locativeāpādikāyām āpādikayoḥ āpādikāsu

Adverb -āpādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria