Declension table of ?āpāṇḍuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpāṇḍuḥ | āpāṇḍū | āpāṇḍavaḥ |
Vocative | āpāṇḍo | āpāṇḍū | āpāṇḍavaḥ |
Accusative | āpāṇḍum | āpāṇḍū | āpāṇḍūn |
Instrumental | āpāṇḍunā | āpāṇḍubhyām | āpāṇḍubhiḥ |
Dative | āpāṇḍave | āpāṇḍubhyām | āpāṇḍubhyaḥ |
Ablative | āpāṇḍoḥ | āpāṇḍubhyām | āpāṇḍubhyaḥ |
Genitive | āpāṇḍoḥ | āpāṇḍvoḥ | āpāṇḍūnām |
Locative | āpāṇḍau | āpāṇḍvoḥ | āpāṇḍuṣu |