Declension table of ?āpaṇīyā

Deva

FeminineSingularDualPlural
Nominativeāpaṇīyā āpaṇīye āpaṇīyāḥ
Vocativeāpaṇīye āpaṇīye āpaṇīyāḥ
Accusativeāpaṇīyām āpaṇīye āpaṇīyāḥ
Instrumentalāpaṇīyayā āpaṇīyābhyām āpaṇīyābhiḥ
Dativeāpaṇīyāyai āpaṇīyābhyām āpaṇīyābhyaḥ
Ablativeāpaṇīyāyāḥ āpaṇīyābhyām āpaṇīyābhyaḥ
Genitiveāpaṇīyāyāḥ āpaṇīyayoḥ āpaṇīyānām
Locativeāpaṇīyāyām āpaṇīyayoḥ āpaṇīyāsu

Adverb -āpaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria