Declension table of āpaṇīya

Deva

MasculineSingularDualPlural
Nominativeāpaṇīyaḥ āpaṇīyau āpaṇīyāḥ
Vocativeāpaṇīya āpaṇīyau āpaṇīyāḥ
Accusativeāpaṇīyam āpaṇīyau āpaṇīyān
Instrumentalāpaṇīyena āpaṇīyābhyām āpaṇīyaiḥ āpaṇīyebhiḥ
Dativeāpaṇīyāya āpaṇīyābhyām āpaṇīyebhyaḥ
Ablativeāpaṇīyāt āpaṇīyābhyām āpaṇīyebhyaḥ
Genitiveāpaṇīyasya āpaṇīyayoḥ āpaṇīyānām
Locativeāpaṇīye āpaṇīyayoḥ āpaṇīyeṣu

Compound āpaṇīya -

Adverb -āpaṇīyam -āpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria