Declension table of ?ānvāhika

Deva

NeuterSingularDualPlural
Nominativeānvāhikam ānvāhike ānvāhikāni
Vocativeānvāhika ānvāhike ānvāhikāni
Accusativeānvāhikam ānvāhike ānvāhikāni
Instrumentalānvāhikena ānvāhikābhyām ānvāhikaiḥ
Dativeānvāhikāya ānvāhikābhyām ānvāhikebhyaḥ
Ablativeānvāhikāt ānvāhikābhyām ānvāhikebhyaḥ
Genitiveānvāhikasya ānvāhikayoḥ ānvāhikānām
Locativeānvāhike ānvāhikayoḥ ānvāhikeṣu

Compound ānvāhika -

Adverb -ānvāhikam -ānvāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria