Declension table of ?ānuśrava

Deva

NeuterSingularDualPlural
Nominativeānuśravam ānuśrave ānuśravāṇi
Vocativeānuśrava ānuśrave ānuśravāṇi
Accusativeānuśravam ānuśrave ānuśravāṇi
Instrumentalānuśraveṇa ānuśravābhyām ānuśravaiḥ
Dativeānuśravāya ānuśravābhyām ānuśravebhyaḥ
Ablativeānuśravāt ānuśravābhyām ānuśravebhyaḥ
Genitiveānuśravasya ānuśravayoḥ ānuśravāṇām
Locativeānuśrave ānuśravayoḥ ānuśraveṣu

Compound ānuśrava -

Adverb -ānuśravam -ānuśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria