Declension table of ?ānuśāsanikā

Deva

FeminineSingularDualPlural
Nominativeānuśāsanikā ānuśāsanike ānuśāsanikāḥ
Vocativeānuśāsanike ānuśāsanike ānuśāsanikāḥ
Accusativeānuśāsanikām ānuśāsanike ānuśāsanikāḥ
Instrumentalānuśāsanikayā ānuśāsanikābhyām ānuśāsanikābhiḥ
Dativeānuśāsanikāyai ānuśāsanikābhyām ānuśāsanikābhyaḥ
Ablativeānuśāsanikāyāḥ ānuśāsanikābhyām ānuśāsanikābhyaḥ
Genitiveānuśāsanikāyāḥ ānuśāsanikayoḥ ānuśāsanikānām
Locativeānuśāsanikāyām ānuśāsanikayoḥ ānuśāsanikāsu

Adverb -ānuśāsanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria