Declension table of ?ānumatī

Deva

FeminineSingularDualPlural
Nominativeānumatī ānumatyau ānumatyaḥ
Vocativeānumati ānumatyau ānumatyaḥ
Accusativeānumatīm ānumatyau ānumatīḥ
Instrumentalānumatyā ānumatībhyām ānumatībhiḥ
Dativeānumatyai ānumatībhyām ānumatībhyaḥ
Ablativeānumatyāḥ ānumatībhyām ānumatībhyaḥ
Genitiveānumatyāḥ ānumatyoḥ ānumatīnām
Locativeānumatyām ānumatyoḥ ānumatīṣu

Compound ānumati - ānumatī -

Adverb -ānumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria