Declension table of ?ānugrāmika

Deva

NeuterSingularDualPlural
Nominativeānugrāmikam ānugrāmike ānugrāmikāṇi
Vocativeānugrāmika ānugrāmike ānugrāmikāṇi
Accusativeānugrāmikam ānugrāmike ānugrāmikāṇi
Instrumentalānugrāmikeṇa ānugrāmikābhyām ānugrāmikaiḥ
Dativeānugrāmikāya ānugrāmikābhyām ānugrāmikebhyaḥ
Ablativeānugrāmikāt ānugrāmikābhyām ānugrāmikebhyaḥ
Genitiveānugrāmikasya ānugrāmikayoḥ ānugrāmikāṇām
Locativeānugrāmike ānugrāmikayoḥ ānugrāmikeṣu

Compound ānugrāmika -

Adverb -ānugrāmikam -ānugrāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria