Declension table of ?ānudṛṣṭeya

Deva

MasculineSingularDualPlural
Nominativeānudṛṣṭeyaḥ ānudṛṣṭeyau ānudṛṣṭeyāḥ
Vocativeānudṛṣṭeya ānudṛṣṭeyau ānudṛṣṭeyāḥ
Accusativeānudṛṣṭeyam ānudṛṣṭeyau ānudṛṣṭeyān
Instrumentalānudṛṣṭeyena ānudṛṣṭeyābhyām ānudṛṣṭeyaiḥ ānudṛṣṭeyebhiḥ
Dativeānudṛṣṭeyāya ānudṛṣṭeyābhyām ānudṛṣṭeyebhyaḥ
Ablativeānudṛṣṭeyāt ānudṛṣṭeyābhyām ānudṛṣṭeyebhyaḥ
Genitiveānudṛṣṭeyasya ānudṛṣṭeyayoḥ ānudṛṣṭeyānām
Locativeānudṛṣṭeye ānudṛṣṭeyayoḥ ānudṛṣṭeyeṣu

Compound ānudṛṣṭeya -

Adverb -ānudṛṣṭeyam -ānudṛṣṭeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria