Declension table of ?ānucāraka

Deva

MasculineSingularDualPlural
Nominativeānucārakaḥ ānucārakau ānucārakāḥ
Vocativeānucāraka ānucārakau ānucārakāḥ
Accusativeānucārakam ānucārakau ānucārakān
Instrumentalānucārakeṇa ānucārakābhyām ānucārakaiḥ ānucārakebhiḥ
Dativeānucārakāya ānucārakābhyām ānucārakebhyaḥ
Ablativeānucārakāt ānucārakābhyām ānucārakebhyaḥ
Genitiveānucārakasya ānucārakayoḥ ānucārakāṇām
Locativeānucārake ānucārakayoḥ ānucārakeṣu

Compound ānucāraka -

Adverb -ānucārakam -ānucārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria