Declension table of ?ānubandhika

Deva

NeuterSingularDualPlural
Nominativeānubandhikam ānubandhike ānubandhikāni
Vocativeānubandhika ānubandhike ānubandhikāni
Accusativeānubandhikam ānubandhike ānubandhikāni
Instrumentalānubandhikena ānubandhikābhyām ānubandhikaiḥ
Dativeānubandhikāya ānubandhikābhyām ānubandhikebhyaḥ
Ablativeānubandhikāt ānubandhikābhyām ānubandhikebhyaḥ
Genitiveānubandhikasya ānubandhikayoḥ ānubandhikānām
Locativeānubandhike ānubandhikayoḥ ānubandhikeṣu

Compound ānubandhika -

Adverb -ānubandhikam -ānubandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria