सुबन्तावली ?आनु

Roma

पुमान्एकद्विबहु
प्रथमाआनुः आनू आनवः
सम्बोधनम्आनो आनू आनवः
द्वितीयाआनुम् आनू आनून्
तृतीयाआनुना आनुभ्याम् आनुभिः
चतुर्थीआनवे आनुभ्याम् आनुभ्यः
पञ्चमीआनोः आनुभ्याम् आनुभ्यः
षष्ठीआनोः आन्वोः आनूनाम्
सप्तमीआनौ आन्वोः आनुषु

समास आनु

अव्यय ॰आनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria