Declension table of ?ānuṣaṅgikā

Deva

FeminineSingularDualPlural
Nominativeānuṣaṅgikā ānuṣaṅgike ānuṣaṅgikāḥ
Vocativeānuṣaṅgike ānuṣaṅgike ānuṣaṅgikāḥ
Accusativeānuṣaṅgikām ānuṣaṅgike ānuṣaṅgikāḥ
Instrumentalānuṣaṅgikayā ānuṣaṅgikābhyām ānuṣaṅgikābhiḥ
Dativeānuṣaṅgikāyai ānuṣaṅgikābhyām ānuṣaṅgikābhyaḥ
Ablativeānuṣaṅgikāyāḥ ānuṣaṅgikābhyām ānuṣaṅgikābhyaḥ
Genitiveānuṣaṅgikāyāḥ ānuṣaṅgikayoḥ ānuṣaṅgikāṇām
Locativeānuṣaṅgikāyām ānuṣaṅgikayoḥ ānuṣaṅgikāsu

Adverb -ānuṣaṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria