Declension table of ?ānuṣṭubhauṣṇiha

Deva

NeuterSingularDualPlural
Nominativeānuṣṭubhauṣṇiham ānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihāni
Vocativeānuṣṭubhauṣṇiha ānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihāni
Accusativeānuṣṭubhauṣṇiham ānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihāni
Instrumentalānuṣṭubhauṣṇihena ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihaiḥ
Dativeānuṣṭubhauṣṇihāya ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihebhyaḥ
Ablativeānuṣṭubhauṣṇihāt ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihebhyaḥ
Genitiveānuṣṭubhauṣṇihasya ānuṣṭubhauṣṇihayoḥ ānuṣṭubhauṣṇihānām
Locativeānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihayoḥ ānuṣṭubhauṣṇiheṣu

Compound ānuṣṭubhauṣṇiha -

Adverb -ānuṣṭubhauṣṇiham -ānuṣṭubhauṣṇihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria