Declension table of ?āntavat

Deva

MasculineSingularDualPlural
Nominativeāntavān āntavantau āntavantaḥ
Vocativeāntavan āntavantau āntavantaḥ
Accusativeāntavantam āntavantau āntavataḥ
Instrumentalāntavatā āntavadbhyām āntavadbhiḥ
Dativeāntavate āntavadbhyām āntavadbhyaḥ
Ablativeāntavataḥ āntavadbhyām āntavadbhyaḥ
Genitiveāntavataḥ āntavatoḥ āntavatām
Locativeāntavati āntavatoḥ āntavatsu

Compound āntavat -

Adverb -āntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria