Declension table of ?āntarikṣī

Deva

FeminineSingularDualPlural
Nominativeāntarikṣī āntarikṣyau āntarikṣyaḥ
Vocativeāntarikṣi āntarikṣyau āntarikṣyaḥ
Accusativeāntarikṣīm āntarikṣyau āntarikṣīḥ
Instrumentalāntarikṣyā āntarikṣībhyām āntarikṣībhiḥ
Dativeāntarikṣyai āntarikṣībhyām āntarikṣībhyaḥ
Ablativeāntarikṣyāḥ āntarikṣībhyām āntarikṣībhyaḥ
Genitiveāntarikṣyāḥ āntarikṣyoḥ āntarikṣīṇām
Locativeāntarikṣyām āntarikṣyoḥ āntarikṣīṣu

Compound āntarikṣi - āntarikṣī -

Adverb -āntarikṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria