Declension table of ?āntargehikī

Deva

FeminineSingularDualPlural
Nominativeāntargehikī āntargehikyau āntargehikyaḥ
Vocativeāntargehiki āntargehikyau āntargehikyaḥ
Accusativeāntargehikīm āntargehikyau āntargehikīḥ
Instrumentalāntargehikyā āntargehikībhyām āntargehikībhiḥ
Dativeāntargehikyai āntargehikībhyām āntargehikībhyaḥ
Ablativeāntargehikyāḥ āntargehikībhyām āntargehikībhyaḥ
Genitiveāntargehikyāḥ āntargehikyoḥ āntargehikīṇām
Locativeāntargehikyām āntargehikyoḥ āntargehikīṣu

Compound āntargehiki - āntargehikī -

Adverb -āntargehiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria