Declension table of ?āntargaṇīkī

Deva

FeminineSingularDualPlural
Nominativeāntargaṇīkī āntargaṇīkyau āntargaṇīkyaḥ
Vocativeāntargaṇīki āntargaṇīkyau āntargaṇīkyaḥ
Accusativeāntargaṇīkīm āntargaṇīkyau āntargaṇīkīḥ
Instrumentalāntargaṇīkyā āntargaṇīkībhyām āntargaṇīkībhiḥ
Dativeāntargaṇīkyai āntargaṇīkībhyām āntargaṇīkībhyaḥ
Ablativeāntargaṇīkyāḥ āntargaṇīkībhyām āntargaṇīkībhyaḥ
Genitiveāntargaṇīkyāḥ āntargaṇīkyoḥ āntargaṇīkīnām
Locativeāntargaṇīkyām āntargaṇīkyoḥ āntargaṇīkīṣu

Compound āntargaṇīki - āntargaṇīkī -

Adverb -āntargaṇīki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria