Declension table of āntargaṇīkīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntargaṇīkī | āntargaṇīkyau | āntargaṇīkyaḥ |
Vocative | āntargaṇīki | āntargaṇīkyau | āntargaṇīkyaḥ |
Accusative | āntargaṇīkīm | āntargaṇīkyau | āntargaṇīkīḥ |
Instrumental | āntargaṇīkyā | āntargaṇīkībhyām | āntargaṇīkībhiḥ |
Dative | āntargaṇīkyai | āntargaṇīkībhyām | āntargaṇīkībhyaḥ |
Ablative | āntargaṇīkyāḥ | āntargaṇīkībhyām | āntargaṇīkībhyaḥ |
Genitive | āntargaṇīkyāḥ | āntargaṇīkyoḥ | āntargaṇīkīnām |
Locative | āntargaṇīkyām | āntargaṇīkyoḥ | āntargaṇīkīṣu |