Declension table of āntargaṇīka

Deva

NeuterSingularDualPlural
Nominativeāntargaṇīkam āntargaṇīke āntargaṇīkāni
Vocativeāntargaṇīka āntargaṇīke āntargaṇīkāni
Accusativeāntargaṇīkam āntargaṇīke āntargaṇīkāni
Instrumentalāntargaṇīkena āntargaṇīkābhyām āntargaṇīkaiḥ
Dativeāntargaṇīkāya āntargaṇīkābhyām āntargaṇīkebhyaḥ
Ablativeāntargaṇīkāt āntargaṇīkābhyām āntargaṇīkebhyaḥ
Genitiveāntargaṇīkasya āntargaṇīkayoḥ āntargaṇīkānām
Locativeāntargaṇīke āntargaṇīkayoḥ āntargaṇīkeṣu

Compound āntargaṇīka -

Adverb -āntargaṇīkam -āntargaṇīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria