Declension table of āntargaṇīka

Deva

MasculineSingularDualPlural
Nominativeāntargaṇīkaḥ āntargaṇīkau āntargaṇīkāḥ
Vocativeāntargaṇīka āntargaṇīkau āntargaṇīkāḥ
Accusativeāntargaṇīkam āntargaṇīkau āntargaṇīkān
Instrumentalāntargaṇīkena āntargaṇīkābhyām āntargaṇīkaiḥ
Dativeāntargaṇīkāya āntargaṇīkābhyām āntargaṇīkebhyaḥ
Ablativeāntargaṇīkāt āntargaṇīkābhyām āntargaṇīkebhyaḥ
Genitiveāntargaṇīkasya āntargaṇīkayoḥ āntargaṇīkānām
Locativeāntargaṇīke āntargaṇīkayoḥ āntargaṇīkeṣu

Compound āntargaṇīka -

Adverb -āntargaṇīkam -āntargaṇīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria