Declension table of ?ānivas

Deva

MasculineSingularDualPlural
Nominativeānivān ānivāṃsau ānivāṃsaḥ
Vocativeānivan ānivāṃsau ānivāṃsaḥ
Accusativeānivāṃsam ānivāṃsau ānuṣaḥ
Instrumentalānuṣā ānivadbhyām ānivadbhiḥ
Dativeānuṣe ānivadbhyām ānivadbhyaḥ
Ablativeānuṣaḥ ānivadbhyām ānivadbhyaḥ
Genitiveānuṣaḥ ānuṣoḥ ānuṣām
Locativeānuṣi ānuṣoḥ ānivatsu

Compound ānivat -

Adverb -ānivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria