Declension table of ?ānitavatī

Deva

FeminineSingularDualPlural
Nominativeānitavatī ānitavatyau ānitavatyaḥ
Vocativeānitavati ānitavatyau ānitavatyaḥ
Accusativeānitavatīm ānitavatyau ānitavatīḥ
Instrumentalānitavatyā ānitavatībhyām ānitavatībhiḥ
Dativeānitavatyai ānitavatībhyām ānitavatībhyaḥ
Ablativeānitavatyāḥ ānitavatībhyām ānitavatībhyaḥ
Genitiveānitavatyāḥ ānitavatyoḥ ānitavatīnām
Locativeānitavatyām ānitavatyoḥ ānitavatīṣu

Compound ānitavati - ānitavatī -

Adverb -ānitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria