Declension table of ?ānitavat

Deva

NeuterSingularDualPlural
Nominativeānitavat ānitavantī ānitavatī ānitavanti
Vocativeānitavat ānitavantī ānitavatī ānitavanti
Accusativeānitavat ānitavantī ānitavatī ānitavanti
Instrumentalānitavatā ānitavadbhyām ānitavadbhiḥ
Dativeānitavate ānitavadbhyām ānitavadbhyaḥ
Ablativeānitavataḥ ānitavadbhyām ānitavadbhyaḥ
Genitiveānitavataḥ ānitavatoḥ ānitavatām
Locativeānitavati ānitavatoḥ ānitavatsu

Adverb -ānitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria