Declension table of ?ānitavat

Deva

MasculineSingularDualPlural
Nominativeānitavān ānitavantau ānitavantaḥ
Vocativeānitavan ānitavantau ānitavantaḥ
Accusativeānitavantam ānitavantau ānitavataḥ
Instrumentalānitavatā ānitavadbhyām ānitavadbhiḥ
Dativeānitavate ānitavadbhyām ānitavadbhyaḥ
Ablativeānitavataḥ ānitavadbhyām ānitavadbhyaḥ
Genitiveānitavataḥ ānitavatoḥ ānitavatām
Locativeānitavati ānitavatoḥ ānitavatsu

Compound ānitavat -

Adverb -ānitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria