Declension table of ?ānita

Deva

NeuterSingularDualPlural
Nominativeānitam ānite ānitāni
Vocativeānita ānite ānitāni
Accusativeānitam ānite ānitāni
Instrumentalānitena ānitābhyām ānitaiḥ
Dativeānitāya ānitābhyām ānitebhyaḥ
Ablativeānitāt ānitābhyām ānitebhyaḥ
Genitiveānitasya ānitayoḥ ānitānām
Locativeānite ānitayoḥ āniteṣu

Compound ānita -

Adverb -ānitam -ānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria