Declension table of ?ānirhata

Deva

MasculineSingularDualPlural
Nominativeānirhataḥ ānirhatau ānirhatāḥ
Vocativeānirhata ānirhatau ānirhatāḥ
Accusativeānirhatam ānirhatau ānirhatān
Instrumentalānirhatena ānirhatābhyām ānirhataiḥ ānirhatebhiḥ
Dativeānirhatāya ānirhatābhyām ānirhatebhyaḥ
Ablativeānirhatāt ānirhatābhyām ānirhatebhyaḥ
Genitiveānirhatasya ānirhatayoḥ ānirhatānām
Locativeānirhate ānirhatayoḥ ānirhateṣu

Compound ānirhata -

Adverb -ānirhatam -ānirhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria