Declension table of ?ānītā

Deva

FeminineSingularDualPlural
Nominativeānītā ānīte ānītāḥ
Vocativeānīte ānīte ānītāḥ
Accusativeānītām ānīte ānītāḥ
Instrumentalānītayā ānītābhyām ānītābhiḥ
Dativeānītāyai ānītābhyām ānītābhyaḥ
Ablativeānītāyāḥ ānītābhyām ānītābhyaḥ
Genitiveānītāyāḥ ānītayoḥ ānītānām
Locativeānītāyām ānītayoḥ ānītāsu

Adverb -ānītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria