Declension table of ?ānidhana

Deva

NeuterSingularDualPlural
Nominativeānidhanam ānidhane ānidhanāni
Vocativeānidhana ānidhane ānidhanāni
Accusativeānidhanam ānidhane ānidhanāni
Instrumentalānidhanena ānidhanābhyām ānidhanaiḥ
Dativeānidhanāya ānidhanābhyām ānidhanebhyaḥ
Ablativeānidhanāt ānidhanābhyām ānidhanebhyaḥ
Genitiveānidhanasya ānidhanayoḥ ānidhanānām
Locativeānidhane ānidhanayoḥ ānidhaneṣu

Compound ānidhana -

Adverb -ānidhanam -ānidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria