Declension table of ?ānemimagna

Deva

MasculineSingularDualPlural
Nominativeānemimagnaḥ ānemimagnau ānemimagnāḥ
Vocativeānemimagna ānemimagnau ānemimagnāḥ
Accusativeānemimagnam ānemimagnau ānemimagnān
Instrumentalānemimagnena ānemimagnābhyām ānemimagnaiḥ ānemimagnebhiḥ
Dativeānemimagnāya ānemimagnābhyām ānemimagnebhyaḥ
Ablativeānemimagnāt ānemimagnābhyām ānemimagnebhyaḥ
Genitiveānemimagnasya ānemimagnayoḥ ānemimagnānām
Locativeānemimagne ānemimagnayoḥ ānemimagneṣu

Compound ānemimagna -

Adverb -ānemimagnam -ānemimagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria