सुबन्तावली ?आनशाना

Roma

स्त्रीएकद्विबहु
प्रथमाआनशाना आनशाने आनशानाः
सम्बोधनम्आनशाने आनशाने आनशानाः
द्वितीयाआनशानाम् आनशाने आनशानाः
तृतीयाआनशानया आनशानाभ्याम् आनशानाभिः
चतुर्थीआनशानायै आनशानाभ्याम् आनशानाभ्यः
पञ्चमीआनशानायाः आनशानाभ्याम् आनशानाभ्यः
षष्ठीआनशानायाः आनशानयोः आनशानानाम्
सप्तमीआनशानायाम् आनशानयोः आनशानासु

अव्यय ॰आनशानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria