सुबन्तावली ?आनयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाआनयिष्यमाणा आनयिष्यमाणे आनयिष्यमाणाः
सम्बोधनम्आनयिष्यमाणे आनयिष्यमाणे आनयिष्यमाणाः
द्वितीयाआनयिष्यमाणाम् आनयिष्यमाणे आनयिष्यमाणाः
तृतीयाआनयिष्यमाणया आनयिष्यमाणाभ्याम् आनयिष्यमाणाभिः
चतुर्थीआनयिष्यमाणायै आनयिष्यमाणाभ्याम् आनयिष्यमाणाभ्यः
पञ्चमीआनयिष्यमाणायाः आनयिष्यमाणाभ्याम् आनयिष्यमाणाभ्यः
षष्ठीआनयिष्यमाणायाः आनयिष्यमाणयोः आनयिष्यमाणानाम्
सप्तमीआनयिष्यमाणायाम् आनयिष्यमाणयोः आनयिष्यमाणासु

अव्यय ॰आनयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria