Declension table of ?ānayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeānayiṣyamāṇā ānayiṣyamāṇe ānayiṣyamāṇāḥ
Vocativeānayiṣyamāṇe ānayiṣyamāṇe ānayiṣyamāṇāḥ
Accusativeānayiṣyamāṇām ānayiṣyamāṇe ānayiṣyamāṇāḥ
Instrumentalānayiṣyamāṇayā ānayiṣyamāṇābhyām ānayiṣyamāṇābhiḥ
Dativeānayiṣyamāṇāyai ānayiṣyamāṇābhyām ānayiṣyamāṇābhyaḥ
Ablativeānayiṣyamāṇāyāḥ ānayiṣyamāṇābhyām ānayiṣyamāṇābhyaḥ
Genitiveānayiṣyamāṇāyāḥ ānayiṣyamāṇayoḥ ānayiṣyamāṇānām
Locativeānayiṣyamāṇāyām ānayiṣyamāṇayoḥ ānayiṣyamāṇāsu

Adverb -ānayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria