Declension table of ?ānayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeānayiṣyamāṇam ānayiṣyamāṇe ānayiṣyamāṇāni
Vocativeānayiṣyamāṇa ānayiṣyamāṇe ānayiṣyamāṇāni
Accusativeānayiṣyamāṇam ānayiṣyamāṇe ānayiṣyamāṇāni
Instrumentalānayiṣyamāṇena ānayiṣyamāṇābhyām ānayiṣyamāṇaiḥ
Dativeānayiṣyamāṇāya ānayiṣyamāṇābhyām ānayiṣyamāṇebhyaḥ
Ablativeānayiṣyamāṇāt ānayiṣyamāṇābhyām ānayiṣyamāṇebhyaḥ
Genitiveānayiṣyamāṇasya ānayiṣyamāṇayoḥ ānayiṣyamāṇānām
Locativeānayiṣyamāṇe ānayiṣyamāṇayoḥ ānayiṣyamāṇeṣu

Compound ānayiṣyamāṇa -

Adverb -ānayiṣyamāṇam -ānayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria