Declension table of ?ānayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeānayiṣyamāṇaḥ ānayiṣyamāṇau ānayiṣyamāṇāḥ
Vocativeānayiṣyamāṇa ānayiṣyamāṇau ānayiṣyamāṇāḥ
Accusativeānayiṣyamāṇam ānayiṣyamāṇau ānayiṣyamāṇān
Instrumentalānayiṣyamāṇena ānayiṣyamāṇābhyām ānayiṣyamāṇaiḥ ānayiṣyamāṇebhiḥ
Dativeānayiṣyamāṇāya ānayiṣyamāṇābhyām ānayiṣyamāṇebhyaḥ
Ablativeānayiṣyamāṇāt ānayiṣyamāṇābhyām ānayiṣyamāṇebhyaḥ
Genitiveānayiṣyamāṇasya ānayiṣyamāṇayoḥ ānayiṣyamāṇānām
Locativeānayiṣyamāṇe ānayiṣyamāṇayoḥ ānayiṣyamāṇeṣu

Compound ānayiṣyamāṇa -

Adverb -ānayiṣyamāṇam -ānayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria