सुबन्तावली ?आनयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनयत् आनयन्ती आनयती आनयन्ति
सम्बोधनम्आनयत् आनयन्ती आनयती आनयन्ति
द्वितीयाआनयत् आनयन्ती आनयती आनयन्ति
तृतीयाआनयता आनयद्भ्याम् आनयद्भिः
चतुर्थीआनयते आनयद्भ्याम् आनयद्भ्यः
पञ्चमीआनयतः आनयद्भ्याम् आनयद्भ्यः
षष्ठीआनयतः आनयतोः आनयताम्
सप्तमीआनयति आनयतोः आनयत्सु

अव्यय ॰आनयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria