सुबन्तावली ?आनयत्

Roma

पुमान्एकद्विबहु
प्रथमाआनयन् आनयन्तौ आनयन्तः
सम्बोधनम्आनयन् आनयन्तौ आनयन्तः
द्वितीयाआनयन्तम् आनयन्तौ आनयतः
तृतीयाआनयता आनयद्भ्याम् आनयद्भिः
चतुर्थीआनयते आनयद्भ्याम् आनयद्भ्यः
पञ्चमीआनयतः आनयद्भ्याम् आनयद्भ्यः
षष्ठीआनयतः आनयतोः आनयताम्
सप्तमीआनयति आनयतोः आनयत्सु

समास आनयत्

अव्यय ॰आनयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria