Declension table of ?ānayat

Deva

MasculineSingularDualPlural
Nominativeānayan ānayantau ānayantaḥ
Vocativeānayan ānayantau ānayantaḥ
Accusativeānayantam ānayantau ānayataḥ
Instrumentalānayatā ānayadbhyām ānayadbhiḥ
Dativeānayate ānayadbhyām ānayadbhyaḥ
Ablativeānayataḥ ānayadbhyām ānayadbhyaḥ
Genitiveānayataḥ ānayatoḥ ānayatām
Locativeānayati ānayatoḥ ānayatsu

Compound ānayat -

Adverb -ānayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria