सुबन्तावली ?आनयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाआनयन्ती आनयन्त्यौ आनयन्त्यः
सम्बोधनम्आनयन्ति आनयन्त्यौ आनयन्त्यः
द्वितीयाआनयन्तीम् आनयन्त्यौ आनयन्तीः
तृतीयाआनयन्त्या आनयन्तीभ्याम् आनयन्तीभिः
चतुर्थीआनयन्त्यै आनयन्तीभ्याम् आनयन्तीभ्यः
पञ्चमीआनयन्त्याः आनयन्तीभ्याम् आनयन्तीभ्यः
षष्ठीआनयन्त्याः आनयन्त्योः आनयन्तीनाम्
सप्तमीआनयन्त्याम् आनयन्त्योः आनयन्तीषु

समास आनयन्ति आनयन्ती

अव्यय ॰आनयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria