Declension table of ?ānayamāna

Deva

NeuterSingularDualPlural
Nominativeānayamānam ānayamāne ānayamānāni
Vocativeānayamāna ānayamāne ānayamānāni
Accusativeānayamānam ānayamāne ānayamānāni
Instrumentalānayamānena ānayamānābhyām ānayamānaiḥ
Dativeānayamānāya ānayamānābhyām ānayamānebhyaḥ
Ablativeānayamānāt ānayamānābhyām ānayamānebhyaḥ
Genitiveānayamānasya ānayamānayoḥ ānayamānānām
Locativeānayamāne ānayamānayoḥ ānayamāneṣu

Compound ānayamāna -

Adverb -ānayamānam -ānayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria