सुबन्तावली ?आनता

Roma

स्त्रीएकद्विबहु
प्रथमाआनता आनते आनताः
सम्बोधनम्आनते आनते आनताः
द्वितीयाआनताम् आनते आनताः
तृतीयाआनतया आनताभ्याम् आनताभिः
चतुर्थीआनतायै आनताभ्याम् आनताभ्यः
पञ्चमीआनतायाः आनताभ्याम् आनताभ्यः
षष्ठीआनतायाः आनतयोः आनतानाम्
सप्तमीआनतायाम् आनतयोः आनतासु

अव्यय ॰आनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria