सुबन्तावली ?आनस

Roma

पुमान्एकद्विबहु
प्रथमाआनसः आनसौ आनसाः
सम्बोधनम्आनस आनसौ आनसाः
द्वितीयाआनसम् आनसौ आनसान्
तृतीयाआनसेन आनसाभ्याम् आनसैः आनसेभिः
चतुर्थीआनसाय आनसाभ्याम् आनसेभ्यः
पञ्चमीआनसात् आनसाभ्याम् आनसेभ्यः
षष्ठीआनसस्य आनसयोः आनसानाम्
सप्तमीआनसे आनसयोः आनसेषु

समास आनस

अव्यय ॰आनसम् ॰आनसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria