Declension table of ?ānanīya

Deva

MasculineSingularDualPlural
Nominativeānanīyaḥ ānanīyau ānanīyāḥ
Vocativeānanīya ānanīyau ānanīyāḥ
Accusativeānanīyam ānanīyau ānanīyān
Instrumentalānanīyena ānanīyābhyām ānanīyaiḥ ānanīyebhiḥ
Dativeānanīyāya ānanīyābhyām ānanīyebhyaḥ
Ablativeānanīyāt ānanīyābhyām ānanīyebhyaḥ
Genitiveānanīyasya ānanīyayoḥ ānanīyānām
Locativeānanīye ānanīyayoḥ ānanīyeṣu

Compound ānanīya -

Adverb -ānanīyam -ānanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria