Declension table of ?ānandayitavyā

Deva

FeminineSingularDualPlural
Nominativeānandayitavyā ānandayitavye ānandayitavyāḥ
Vocativeānandayitavye ānandayitavye ānandayitavyāḥ
Accusativeānandayitavyām ānandayitavye ānandayitavyāḥ
Instrumentalānandayitavyayā ānandayitavyābhyām ānandayitavyābhiḥ
Dativeānandayitavyāyai ānandayitavyābhyām ānandayitavyābhyaḥ
Ablativeānandayitavyāyāḥ ānandayitavyābhyām ānandayitavyābhyaḥ
Genitiveānandayitavyāyāḥ ānandayitavyayoḥ ānandayitavyānām
Locativeānandayitavyāyām ānandayitavyayoḥ ānandayitavyāsu

Adverb -ānandayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria