Declension table of ?ānandavimala

Deva

MasculineSingularDualPlural
Nominativeānandavimalaḥ ānandavimalau ānandavimalāḥ
Vocativeānandavimala ānandavimalau ānandavimalāḥ
Accusativeānandavimalam ānandavimalau ānandavimalān
Instrumentalānandavimalena ānandavimalābhyām ānandavimalaiḥ ānandavimalebhiḥ
Dativeānandavimalāya ānandavimalābhyām ānandavimalebhyaḥ
Ablativeānandavimalāt ānandavimalābhyām ānandavimalebhyaḥ
Genitiveānandavimalasya ānandavimalayoḥ ānandavimalānām
Locativeānandavimale ānandavimalayoḥ ānandavimaleṣu

Compound ānandavimala -

Adverb -ānandavimalam -ānandavimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria