सुबन्तावली ?आनन्दसम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाआनन्दसम्भवा आनन्दसम्भवे आनन्दसम्भवाः
सम्बोधनम्आनन्दसम्भवे आनन्दसम्भवे आनन्दसम्भवाः
द्वितीयाआनन्दसम्भवाम् आनन्दसम्भवे आनन्दसम्भवाः
तृतीयाआनन्दसम्भवया आनन्दसम्भवाभ्याम् आनन्दसम्भवाभिः
चतुर्थीआनन्दसम्भवायै आनन्दसम्भवाभ्याम् आनन्दसम्भवाभ्यः
पञ्चमीआनन्दसम्भवायाः आनन्दसम्भवाभ्याम् आनन्दसम्भवाभ्यः
षष्ठीआनन्दसम्भवायाः आनन्दसम्भवयोः आनन्दसम्भवानाम्
सप्तमीआनन्दसम्भवायाम् आनन्दसम्भवयोः आनन्दसम्भवासु

अव्यय ॰आनन्दसम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria