Declension table of ?ānandapura

Deva

NeuterSingularDualPlural
Nominativeānandapuram ānandapure ānandapurāṇi
Vocativeānandapura ānandapure ānandapurāṇi
Accusativeānandapuram ānandapure ānandapurāṇi
Instrumentalānandapureṇa ānandapurābhyām ānandapuraiḥ
Dativeānandapurāya ānandapurābhyām ānandapurebhyaḥ
Ablativeānandapurāt ānandapurābhyām ānandapurebhyaḥ
Genitiveānandapurasya ānandapurayoḥ ānandapurāṇām
Locativeānandapure ānandapurayoḥ ānandapureṣu

Compound ānandapura -

Adverb -ānandapuram -ānandapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria