Declension table of ānandamaya

Deva

MasculineSingularDualPlural
Nominativeānandamayaḥ ānandamayau ānandamayāḥ
Vocativeānandamaya ānandamayau ānandamayāḥ
Accusativeānandamayam ānandamayau ānandamayān
Instrumentalānandamayena ānandamayābhyām ānandamayaiḥ ānandamayebhiḥ
Dativeānandamayāya ānandamayābhyām ānandamayebhyaḥ
Ablativeānandamayāt ānandamayābhyām ānandamayebhyaḥ
Genitiveānandamayasya ānandamayayoḥ ānandamayānām
Locativeānandamaye ānandamayayoḥ ānandamayeṣu

Compound ānandamaya -

Adverb -ānandamayam -ānandamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria