सुबन्तावली ?आनन्दज

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दजः आनन्दजौ आनन्दजाः
सम्बोधनम्आनन्दज आनन्दजौ आनन्दजाः
द्वितीयाआनन्दजम् आनन्दजौ आनन्दजान्
तृतीयाआनन्दजेन आनन्दजाभ्याम् आनन्दजैः आनन्दजेभिः
चतुर्थीआनन्दजाय आनन्दजाभ्याम् आनन्दजेभ्यः
पञ्चमीआनन्दजात् आनन्दजाभ्याम् आनन्दजेभ्यः
षष्ठीआनन्दजस्य आनन्दजयोः आनन्दजानाम्
सप्तमीआनन्दजे आनन्दजयोः आनन्दजेषु

समास आनन्दज

अव्यय ॰आनन्दजम् ॰आनन्दजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria